Declension table of ?ṛṣabhadāyin

Deva

MasculineSingularDualPlural
Nominativeṛṣabhadāyī ṛṣabhadāyinau ṛṣabhadāyinaḥ
Vocativeṛṣabhadāyin ṛṣabhadāyinau ṛṣabhadāyinaḥ
Accusativeṛṣabhadāyinam ṛṣabhadāyinau ṛṣabhadāyinaḥ
Instrumentalṛṣabhadāyinā ṛṣabhadāyibhyām ṛṣabhadāyibhiḥ
Dativeṛṣabhadāyine ṛṣabhadāyibhyām ṛṣabhadāyibhyaḥ
Ablativeṛṣabhadāyinaḥ ṛṣabhadāyibhyām ṛṣabhadāyibhyaḥ
Genitiveṛṣabhadāyinaḥ ṛṣabhadāyinoḥ ṛṣabhadāyinām
Locativeṛṣabhadāyini ṛṣabhadāyinoḥ ṛṣabhadāyiṣu

Compound ṛṣabhadāyi -

Adverb -ṛṣabhadāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria