Declension table of ?ṛṣabhacarma

Deva

NeuterSingularDualPlural
Nominativeṛṣabhacarmam ṛṣabhacarme ṛṣabhacarmāṇi
Vocativeṛṣabhacarma ṛṣabhacarme ṛṣabhacarmāṇi
Accusativeṛṣabhacarmam ṛṣabhacarme ṛṣabhacarmāṇi
Instrumentalṛṣabhacarmeṇa ṛṣabhacarmābhyām ṛṣabhacarmaiḥ
Dativeṛṣabhacarmāya ṛṣabhacarmābhyām ṛṣabhacarmebhyaḥ
Ablativeṛṣabhacarmāt ṛṣabhacarmābhyām ṛṣabhacarmebhyaḥ
Genitiveṛṣabhacarmasya ṛṣabhacarmayoḥ ṛṣabhacarmāṇām
Locativeṛṣabhacarme ṛṣabhacarmayoḥ ṛṣabhacarmeṣu

Compound ṛṣabhacarma -

Adverb -ṛṣabhacarmam -ṛṣabhacarmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria