Declension table of ṛṣabha

Deva

MasculineSingularDualPlural
Nominativeṛṣabhaḥ ṛṣabhau ṛṣabhāḥ
Vocativeṛṣabha ṛṣabhau ṛṣabhāḥ
Accusativeṛṣabham ṛṣabhau ṛṣabhān
Instrumentalṛṣabheṇa ṛṣabhābhyām ṛṣabhaiḥ ṛṣabhebhiḥ
Dativeṛṣabhāya ṛṣabhābhyām ṛṣabhebhyaḥ
Ablativeṛṣabhāt ṛṣabhābhyām ṛṣabhebhyaḥ
Genitiveṛṣabhasya ṛṣabhayoḥ ṛṣabhāṇām
Locativeṛṣabhe ṛṣabhayoḥ ṛṣabheṣu

Compound ṛṣabha -

Adverb -ṛṣabham -ṛṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria