Declension table of ?ṛṣṭividyutā

Deva

FeminineSingularDualPlural
Nominativeṛṣṭividyutā ṛṣṭividyute ṛṣṭividyutāḥ
Vocativeṛṣṭividyute ṛṣṭividyute ṛṣṭividyutāḥ
Accusativeṛṣṭividyutām ṛṣṭividyute ṛṣṭividyutāḥ
Instrumentalṛṣṭividyutayā ṛṣṭividyutābhyām ṛṣṭividyutābhiḥ
Dativeṛṣṭividyutāyai ṛṣṭividyutābhyām ṛṣṭividyutābhyaḥ
Ablativeṛṣṭividyutāyāḥ ṛṣṭividyutābhyām ṛṣṭividyutābhyaḥ
Genitiveṛṣṭividyutāyāḥ ṛṣṭividyutayoḥ ṛṣṭividyutānām
Locativeṛṣṭividyutāyām ṛṣṭividyutayoḥ ṛṣṭividyutāsu

Adverb -ṛṣṭividyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria