Declension table of ?ṛṣṭividyut

Deva

NeuterSingularDualPlural
Nominativeṛṣṭividyut ṛṣṭividyutī ṛṣṭividyunti
Vocativeṛṣṭividyut ṛṣṭividyutī ṛṣṭividyunti
Accusativeṛṣṭividyut ṛṣṭividyutī ṛṣṭividyunti
Instrumentalṛṣṭividyutā ṛṣṭividyudbhyām ṛṣṭividyudbhiḥ
Dativeṛṣṭividyute ṛṣṭividyudbhyām ṛṣṭividyudbhyaḥ
Ablativeṛṣṭividyutaḥ ṛṣṭividyudbhyām ṛṣṭividyudbhyaḥ
Genitiveṛṣṭividyutaḥ ṛṣṭividyutoḥ ṛṣṭividyutām
Locativeṛṣṭividyuti ṛṣṭividyutoḥ ṛṣṭividyutsu

Compound ṛṣṭividyut -

Adverb -ṛṣṭividyut

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria