Declension table of ?ṛṣṭimatā

Deva

FeminineSingularDualPlural
Nominativeṛṣṭimatā ṛṣṭimate ṛṣṭimatāḥ
Vocativeṛṣṭimate ṛṣṭimate ṛṣṭimatāḥ
Accusativeṛṣṭimatām ṛṣṭimate ṛṣṭimatāḥ
Instrumentalṛṣṭimatayā ṛṣṭimatābhyām ṛṣṭimatābhiḥ
Dativeṛṣṭimatāyai ṛṣṭimatābhyām ṛṣṭimatābhyaḥ
Ablativeṛṣṭimatāyāḥ ṛṣṭimatābhyām ṛṣṭimatābhyaḥ
Genitiveṛṣṭimatāyāḥ ṛṣṭimatayoḥ ṛṣṭimatānām
Locativeṛṣṭimatāyām ṛṣṭimatayoḥ ṛṣṭimatāsu

Adverb -ṛṣṭimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria