Declension table of ?ṛṣṭiṣeṇa

Deva

MasculineSingularDualPlural
Nominativeṛṣṭiṣeṇaḥ ṛṣṭiṣeṇau ṛṣṭiṣeṇāḥ
Vocativeṛṣṭiṣeṇa ṛṣṭiṣeṇau ṛṣṭiṣeṇāḥ
Accusativeṛṣṭiṣeṇam ṛṣṭiṣeṇau ṛṣṭiṣeṇān
Instrumentalṛṣṭiṣeṇena ṛṣṭiṣeṇābhyām ṛṣṭiṣeṇaiḥ ṛṣṭiṣeṇebhiḥ
Dativeṛṣṭiṣeṇāya ṛṣṭiṣeṇābhyām ṛṣṭiṣeṇebhyaḥ
Ablativeṛṣṭiṣeṇāt ṛṣṭiṣeṇābhyām ṛṣṭiṣeṇebhyaḥ
Genitiveṛṣṭiṣeṇasya ṛṣṭiṣeṇayoḥ ṛṣṭiṣeṇānām
Locativeṛṣṭiṣeṇe ṛṣṭiṣeṇayoḥ ṛṣṭiṣeṇeṣu

Compound ṛṣṭiṣeṇa -

Adverb -ṛṣṭiṣeṇam -ṛṣṭiṣeṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria