Declension table of ṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeṛṣṭiḥ ṛṣṭī ṛṣṭayaḥ
Vocativeṛṣṭe ṛṣṭī ṛṣṭayaḥ
Accusativeṛṣṭim ṛṣṭī ṛṣṭīḥ
Instrumentalṛṣṭyā ṛṣṭibhyām ṛṣṭibhiḥ
Dativeṛṣṭyai ṛṣṭaye ṛṣṭibhyām ṛṣṭibhyaḥ
Ablativeṛṣṭyāḥ ṛṣṭeḥ ṛṣṭibhyām ṛṣṭibhyaḥ
Genitiveṛṣṭyāḥ ṛṣṭeḥ ṛṣṭyoḥ ṛṣṭīnām
Locativeṛṣṭyām ṛṣṭau ṛṣṭyoḥ ṛṣṭiṣu

Compound ṛṣṭi -

Adverb -ṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria