Declension table of ?ṛṇodgrahaṇa

Deva

NeuterSingularDualPlural
Nominativeṛṇodgrahaṇam ṛṇodgrahaṇe ṛṇodgrahaṇāni
Vocativeṛṇodgrahaṇa ṛṇodgrahaṇe ṛṇodgrahaṇāni
Accusativeṛṇodgrahaṇam ṛṇodgrahaṇe ṛṇodgrahaṇāni
Instrumentalṛṇodgrahaṇena ṛṇodgrahaṇābhyām ṛṇodgrahaṇaiḥ
Dativeṛṇodgrahaṇāya ṛṇodgrahaṇābhyām ṛṇodgrahaṇebhyaḥ
Ablativeṛṇodgrahaṇāt ṛṇodgrahaṇābhyām ṛṇodgrahaṇebhyaḥ
Genitiveṛṇodgrahaṇasya ṛṇodgrahaṇayoḥ ṛṇodgrahaṇānām
Locativeṛṇodgrahaṇe ṛṇodgrahaṇayoḥ ṛṇodgrahaṇeṣu

Compound ṛṇodgrahaṇa -

Adverb -ṛṇodgrahaṇam -ṛṇodgrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria