Declension table of ?ṛṇoddhāra

Deva

MasculineSingularDualPlural
Nominativeṛṇoddhāraḥ ṛṇoddhārau ṛṇoddhārāḥ
Vocativeṛṇoddhāra ṛṇoddhārau ṛṇoddhārāḥ
Accusativeṛṇoddhāram ṛṇoddhārau ṛṇoddhārān
Instrumentalṛṇoddhāreṇa ṛṇoddhārābhyām ṛṇoddhāraiḥ ṛṇoddhārebhiḥ
Dativeṛṇoddhārāya ṛṇoddhārābhyām ṛṇoddhārebhyaḥ
Ablativeṛṇoddhārāt ṛṇoddhārābhyām ṛṇoddhārebhyaḥ
Genitiveṛṇoddhārasya ṛṇoddhārayoḥ ṛṇoddhārāṇām
Locativeṛṇoddhāre ṛṇoddhārayoḥ ṛṇoddhāreṣu

Compound ṛṇoddhāra -

Adverb -ṛṇoddhāram -ṛṇoddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria