Declension table of ?ṛṇika

Deva

MasculineSingularDualPlural
Nominativeṛṇikaḥ ṛṇikau ṛṇikāḥ
Vocativeṛṇika ṛṇikau ṛṇikāḥ
Accusativeṛṇikam ṛṇikau ṛṇikān
Instrumentalṛṇikena ṛṇikābhyām ṛṇikaiḥ ṛṇikebhiḥ
Dativeṛṇikāya ṛṇikābhyām ṛṇikebhyaḥ
Ablativeṛṇikāt ṛṇikābhyām ṛṇikebhyaḥ
Genitiveṛṇikasya ṛṇikayoḥ ṛṇikānām
Locativeṛṇike ṛṇikayoḥ ṛṇikeṣu

Compound ṛṇika -

Adverb -ṛṇikam -ṛṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria