Declension table of ?ṛṇaśodhana

Deva

NeuterSingularDualPlural
Nominativeṛṇaśodhanam ṛṇaśodhane ṛṇaśodhanāni
Vocativeṛṇaśodhana ṛṇaśodhane ṛṇaśodhanāni
Accusativeṛṇaśodhanam ṛṇaśodhane ṛṇaśodhanāni
Instrumentalṛṇaśodhanena ṛṇaśodhanābhyām ṛṇaśodhanaiḥ
Dativeṛṇaśodhanāya ṛṇaśodhanābhyām ṛṇaśodhanebhyaḥ
Ablativeṛṇaśodhanāt ṛṇaśodhanābhyām ṛṇaśodhanebhyaḥ
Genitiveṛṇaśodhanasya ṛṇaśodhanayoḥ ṛṇaśodhanānām
Locativeṛṇaśodhane ṛṇaśodhanayoḥ ṛṇaśodhaneṣu

Compound ṛṇaśodhana -

Adverb -ṛṇaśodhanam -ṛṇaśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria