Declension table of ?ṛṇayāvan

Deva

NeuterSingularDualPlural
Nominativeṛṇayāva ṛṇayāvnī ṛṇayāvanī ṛṇayāvāni
Vocativeṛṇayāvan ṛṇayāva ṛṇayāvnī ṛṇayāvanī ṛṇayāvāni
Accusativeṛṇayāva ṛṇayāvnī ṛṇayāvanī ṛṇayāvāni
Instrumentalṛṇayāvnā ṛṇayāvabhyām ṛṇayāvabhiḥ
Dativeṛṇayāvne ṛṇayāvabhyām ṛṇayāvabhyaḥ
Ablativeṛṇayāvnaḥ ṛṇayāvabhyām ṛṇayāvabhyaḥ
Genitiveṛṇayāvnaḥ ṛṇayāvnoḥ ṛṇayāvnām
Locativeṛṇayāvni ṛṇayāvani ṛṇayāvnoḥ ṛṇayāvasu

Compound ṛṇayāva -

Adverb -ṛṇayāva -ṛṇayāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria