Declension table of ?ṛṇayāvan

Deva

MasculineSingularDualPlural
Nominativeṛṇayāvā ṛṇayāvānau ṛṇayāvānaḥ
Vocativeṛṇayāvan ṛṇayāvānau ṛṇayāvānaḥ
Accusativeṛṇayāvānam ṛṇayāvānau ṛṇayāvnaḥ
Instrumentalṛṇayāvnā ṛṇayāvabhyām ṛṇayāvabhiḥ
Dativeṛṇayāvne ṛṇayāvabhyām ṛṇayāvabhyaḥ
Ablativeṛṇayāvnaḥ ṛṇayāvabhyām ṛṇayāvabhyaḥ
Genitiveṛṇayāvnaḥ ṛṇayāvnoḥ ṛṇayāvnām
Locativeṛṇayāvni ṛṇayāvani ṛṇayāvnoḥ ṛṇayāvasu

Compound ṛṇayāva -

Adverb -ṛṇayāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria