Declension table of ?ṛṇavat

Deva

NeuterSingularDualPlural
Nominativeṛṇavat ṛṇavantī ṛṇavatī ṛṇavanti
Vocativeṛṇavat ṛṇavantī ṛṇavatī ṛṇavanti
Accusativeṛṇavat ṛṇavantī ṛṇavatī ṛṇavanti
Instrumentalṛṇavatā ṛṇavadbhyām ṛṇavadbhiḥ
Dativeṛṇavate ṛṇavadbhyām ṛṇavadbhyaḥ
Ablativeṛṇavataḥ ṛṇavadbhyām ṛṇavadbhyaḥ
Genitiveṛṇavataḥ ṛṇavatoḥ ṛṇavatām
Locativeṛṇavati ṛṇavatoḥ ṛṇavatsu

Adverb -ṛṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria