Declension table of ?ṛṇavat

Deva

MasculineSingularDualPlural
Nominativeṛṇavān ṛṇavantau ṛṇavantaḥ
Vocativeṛṇavan ṛṇavantau ṛṇavantaḥ
Accusativeṛṇavantam ṛṇavantau ṛṇavataḥ
Instrumentalṛṇavatā ṛṇavadbhyām ṛṇavadbhiḥ
Dativeṛṇavate ṛṇavadbhyām ṛṇavadbhyaḥ
Ablativeṛṇavataḥ ṛṇavadbhyām ṛṇavadbhyaḥ
Genitiveṛṇavataḥ ṛṇavatoḥ ṛṇavatām
Locativeṛṇavati ṛṇavatoḥ ṛṇavatsu

Compound ṛṇavat -

Adverb -ṛṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria