Declension table of ?ṛṇavanā

Deva

FeminineSingularDualPlural
Nominativeṛṇavanā ṛṇavane ṛṇavanāḥ
Vocativeṛṇavane ṛṇavane ṛṇavanāḥ
Accusativeṛṇavanām ṛṇavane ṛṇavanāḥ
Instrumentalṛṇavanayā ṛṇavanābhyām ṛṇavanābhiḥ
Dativeṛṇavanāyai ṛṇavanābhyām ṛṇavanābhyaḥ
Ablativeṛṇavanāyāḥ ṛṇavanābhyām ṛṇavanābhyaḥ
Genitiveṛṇavanāyāḥ ṛṇavanayoḥ ṛṇavanānām
Locativeṛṇavanāyām ṛṇavanayoḥ ṛṇavanāsu

Adverb -ṛṇavanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria