Declension table of ?ṛṇanirmokṣa

Deva

MasculineSingularDualPlural
Nominativeṛṇanirmokṣaḥ ṛṇanirmokṣau ṛṇanirmokṣāḥ
Vocativeṛṇanirmokṣa ṛṇanirmokṣau ṛṇanirmokṣāḥ
Accusativeṛṇanirmokṣam ṛṇanirmokṣau ṛṇanirmokṣān
Instrumentalṛṇanirmokṣeṇa ṛṇanirmokṣābhyām ṛṇanirmokṣaiḥ ṛṇanirmokṣebhiḥ
Dativeṛṇanirmokṣāya ṛṇanirmokṣābhyām ṛṇanirmokṣebhyaḥ
Ablativeṛṇanirmokṣāt ṛṇanirmokṣābhyām ṛṇanirmokṣebhyaḥ
Genitiveṛṇanirmokṣasya ṛṇanirmokṣayoḥ ṛṇanirmokṣāṇām
Locativeṛṇanirmokṣe ṛṇanirmokṣayoḥ ṛṇanirmokṣeṣu

Compound ṛṇanirmokṣa -

Adverb -ṛṇanirmokṣam -ṛṇanirmokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria