Declension table of ?ṛṇamokṣa

Deva

MasculineSingularDualPlural
Nominativeṛṇamokṣaḥ ṛṇamokṣau ṛṇamokṣāḥ
Vocativeṛṇamokṣa ṛṇamokṣau ṛṇamokṣāḥ
Accusativeṛṇamokṣam ṛṇamokṣau ṛṇamokṣān
Instrumentalṛṇamokṣeṇa ṛṇamokṣābhyām ṛṇamokṣaiḥ ṛṇamokṣebhiḥ
Dativeṛṇamokṣāya ṛṇamokṣābhyām ṛṇamokṣebhyaḥ
Ablativeṛṇamokṣāt ṛṇamokṣābhyām ṛṇamokṣebhyaḥ
Genitiveṛṇamokṣasya ṛṇamokṣayoḥ ṛṇamokṣāṇām
Locativeṛṇamokṣe ṛṇamokṣayoḥ ṛṇamokṣeṣu

Compound ṛṇamokṣa -

Adverb -ṛṇamokṣam -ṛṇamokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria