Declension table of ?ṛṇamocana

Deva

NeuterSingularDualPlural
Nominativeṛṇamocanam ṛṇamocane ṛṇamocanāni
Vocativeṛṇamocana ṛṇamocane ṛṇamocanāni
Accusativeṛṇamocanam ṛṇamocane ṛṇamocanāni
Instrumentalṛṇamocanena ṛṇamocanābhyām ṛṇamocanaiḥ
Dativeṛṇamocanāya ṛṇamocanābhyām ṛṇamocanebhyaḥ
Ablativeṛṇamocanāt ṛṇamocanābhyām ṛṇamocanebhyaḥ
Genitiveṛṇamocanasya ṛṇamocanayoḥ ṛṇamocanānām
Locativeṛṇamocane ṛṇamocanayoḥ ṛṇamocaneṣu

Compound ṛṇamocana -

Adverb -ṛṇamocanam -ṛṇamocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria