Declension table of ?ṛṇamatkuṇa

Deva

MasculineSingularDualPlural
Nominativeṛṇamatkuṇaḥ ṛṇamatkuṇau ṛṇamatkuṇāḥ
Vocativeṛṇamatkuṇa ṛṇamatkuṇau ṛṇamatkuṇāḥ
Accusativeṛṇamatkuṇam ṛṇamatkuṇau ṛṇamatkuṇān
Instrumentalṛṇamatkuṇena ṛṇamatkuṇābhyām ṛṇamatkuṇaiḥ ṛṇamatkuṇebhiḥ
Dativeṛṇamatkuṇāya ṛṇamatkuṇābhyām ṛṇamatkuṇebhyaḥ
Ablativeṛṇamatkuṇāt ṛṇamatkuṇābhyām ṛṇamatkuṇebhyaḥ
Genitiveṛṇamatkuṇasya ṛṇamatkuṇayoḥ ṛṇamatkuṇānām
Locativeṛṇamatkuṇe ṛṇamatkuṇayoḥ ṛṇamatkuṇeṣu

Compound ṛṇamatkuṇa -

Adverb -ṛṇamatkuṇam -ṛṇamatkuṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria