Declension table of ?ṛṇamārgaṇa

Deva

MasculineSingularDualPlural
Nominativeṛṇamārgaṇaḥ ṛṇamārgaṇau ṛṇamārgaṇāḥ
Vocativeṛṇamārgaṇa ṛṇamārgaṇau ṛṇamārgaṇāḥ
Accusativeṛṇamārgaṇam ṛṇamārgaṇau ṛṇamārgaṇān
Instrumentalṛṇamārgaṇena ṛṇamārgaṇābhyām ṛṇamārgaṇaiḥ ṛṇamārgaṇebhiḥ
Dativeṛṇamārgaṇāya ṛṇamārgaṇābhyām ṛṇamārgaṇebhyaḥ
Ablativeṛṇamārgaṇāt ṛṇamārgaṇābhyām ṛṇamārgaṇebhyaḥ
Genitiveṛṇamārgaṇasya ṛṇamārgaṇayoḥ ṛṇamārgaṇānām
Locativeṛṇamārgaṇe ṛṇamārgaṇayoḥ ṛṇamārgaṇeṣu

Compound ṛṇamārgaṇa -

Adverb -ṛṇamārgaṇam -ṛṇamārgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria