Declension table of ?ṛṇalekhya

Deva

NeuterSingularDualPlural
Nominativeṛṇalekhyam ṛṇalekhye ṛṇalekhyāni
Vocativeṛṇalekhya ṛṇalekhye ṛṇalekhyāni
Accusativeṛṇalekhyam ṛṇalekhye ṛṇalekhyāni
Instrumentalṛṇalekhyena ṛṇalekhyābhyām ṛṇalekhyaiḥ
Dativeṛṇalekhyāya ṛṇalekhyābhyām ṛṇalekhyebhyaḥ
Ablativeṛṇalekhyāt ṛṇalekhyābhyām ṛṇalekhyebhyaḥ
Genitiveṛṇalekhyasya ṛṇalekhyayoḥ ṛṇalekhyānām
Locativeṛṇalekhye ṛṇalekhyayoḥ ṛṇalekhyeṣu

Compound ṛṇalekhya -

Adverb -ṛṇalekhyam -ṛṇalekhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria