Declension table of ?ṛṇakāti

Deva

MasculineSingularDualPlural
Nominativeṛṇakātiḥ ṛṇakātī ṛṇakātayaḥ
Vocativeṛṇakāte ṛṇakātī ṛṇakātayaḥ
Accusativeṛṇakātim ṛṇakātī ṛṇakātīn
Instrumentalṛṇakātinā ṛṇakātibhyām ṛṇakātibhiḥ
Dativeṛṇakātaye ṛṇakātibhyām ṛṇakātibhyaḥ
Ablativeṛṇakāteḥ ṛṇakātibhyām ṛṇakātibhyaḥ
Genitiveṛṇakāteḥ ṛṇakātyoḥ ṛṇakātīnām
Locativeṛṇakātau ṛṇakātyoḥ ṛṇakātiṣu

Compound ṛṇakāti -

Adverb -ṛṇakāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria