Declension table of ṛṇagraha

Deva

MasculineSingularDualPlural
Nominativeṛṇagrahaḥ ṛṇagrahau ṛṇagrahāḥ
Vocativeṛṇagraha ṛṇagrahau ṛṇagrahāḥ
Accusativeṛṇagraham ṛṇagrahau ṛṇagrahān
Instrumentalṛṇagraheṇa ṛṇagrahābhyām ṛṇagrahaiḥ ṛṇagrahebhiḥ
Dativeṛṇagrahāya ṛṇagrahābhyām ṛṇagrahebhyaḥ
Ablativeṛṇagrahāt ṛṇagrahābhyām ṛṇagrahebhyaḥ
Genitiveṛṇagrahasya ṛṇagrahayoḥ ṛṇagrahāṇām
Locativeṛṇagrahe ṛṇagrahayoḥ ṛṇagraheṣu

Compound ṛṇagraha -

Adverb -ṛṇagraham -ṛṇagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria