Declension table of ?ṛṇagrāhinī

Deva

FeminineSingularDualPlural
Nominativeṛṇagrāhinī ṛṇagrāhinyau ṛṇagrāhinyaḥ
Vocativeṛṇagrāhini ṛṇagrāhinyau ṛṇagrāhinyaḥ
Accusativeṛṇagrāhinīm ṛṇagrāhinyau ṛṇagrāhinīḥ
Instrumentalṛṇagrāhinyā ṛṇagrāhinībhyām ṛṇagrāhinībhiḥ
Dativeṛṇagrāhinyai ṛṇagrāhinībhyām ṛṇagrāhinībhyaḥ
Ablativeṛṇagrāhinyāḥ ṛṇagrāhinībhyām ṛṇagrāhinībhyaḥ
Genitiveṛṇagrāhinyāḥ ṛṇagrāhinyoḥ ṛṇagrāhinīnām
Locativeṛṇagrāhinyām ṛṇagrāhinyoḥ ṛṇagrāhinīṣu

Compound ṛṇagrāhini - ṛṇagrāhinī -

Adverb -ṛṇagrāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria