Declension table of ?ṛṇadāyinī

Deva

FeminineSingularDualPlural
Nominativeṛṇadāyinī ṛṇadāyinyau ṛṇadāyinyaḥ
Vocativeṛṇadāyini ṛṇadāyinyau ṛṇadāyinyaḥ
Accusativeṛṇadāyinīm ṛṇadāyinyau ṛṇadāyinīḥ
Instrumentalṛṇadāyinyā ṛṇadāyinībhyām ṛṇadāyinībhiḥ
Dativeṛṇadāyinyai ṛṇadāyinībhyām ṛṇadāyinībhyaḥ
Ablativeṛṇadāyinyāḥ ṛṇadāyinībhyām ṛṇadāyinībhyaḥ
Genitiveṛṇadāyinyāḥ ṛṇadāyinyoḥ ṛṇadāyinīnām
Locativeṛṇadāyinyām ṛṇadāyinyoḥ ṛṇadāyinīṣu

Compound ṛṇadāyini - ṛṇadāyinī -

Adverb -ṛṇadāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria