Declension table of ṛṇadātṛ

Deva

NeuterSingularDualPlural
Nominativeṛṇadātṛ ṛṇadātṛṇī ṛṇadātṝṇi
Vocativeṛṇadātṛ ṛṇadātṛṇī ṛṇadātṝṇi
Accusativeṛṇadātṛ ṛṇadātṛṇī ṛṇadātṝṇi
Instrumentalṛṇadātṛṇā ṛṇadātṛbhyām ṛṇadātṛbhiḥ
Dativeṛṇadātṛṇe ṛṇadātṛbhyām ṛṇadātṛbhyaḥ
Ablativeṛṇadātṛṇaḥ ṛṇadātṛbhyām ṛṇadātṛbhyaḥ
Genitiveṛṇadātṛṇaḥ ṛṇadātṛṇoḥ ṛṇadātṝṇām
Locativeṛṇadātṛṇi ṛṇadātṛṇoḥ ṛṇadātṛṣu

Compound ṛṇadātṛ -

Adverb -ṛṇadātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria