Declension table of ṛṇadātṛ

Deva

MasculineSingularDualPlural
Nominativeṛṇadātā ṛṇadātārau ṛṇadātāraḥ
Vocativeṛṇadātaḥ ṛṇadātārau ṛṇadātāraḥ
Accusativeṛṇadātāram ṛṇadātārau ṛṇadātṝn
Instrumentalṛṇadātrā ṛṇadātṛbhyām ṛṇadātṛbhiḥ
Dativeṛṇadātre ṛṇadātṛbhyām ṛṇadātṛbhyaḥ
Ablativeṛṇadātuḥ ṛṇadātṛbhyām ṛṇadātṛbhyaḥ
Genitiveṛṇadātuḥ ṛṇadātroḥ ṛṇadātṝṇām
Locativeṛṇadātari ṛṇadātroḥ ṛṇadātṛṣu

Compound ṛṇadātṛ -

Adverb -ṛṇadātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria