Declension table of ṛṇadāsa

Deva

MasculineSingularDualPlural
Nominativeṛṇadāsaḥ ṛṇadāsau ṛṇadāsāḥ
Vocativeṛṇadāsa ṛṇadāsau ṛṇadāsāḥ
Accusativeṛṇadāsam ṛṇadāsau ṛṇadāsān
Instrumentalṛṇadāsena ṛṇadāsābhyām ṛṇadāsaiḥ ṛṇadāsebhiḥ
Dativeṛṇadāsāya ṛṇadāsābhyām ṛṇadāsebhyaḥ
Ablativeṛṇadāsāt ṛṇadāsābhyām ṛṇadāsebhyaḥ
Genitiveṛṇadāsasya ṛṇadāsayoḥ ṛṇadāsānām
Locativeṛṇadāse ṛṇadāsayoḥ ṛṇadāseṣu

Compound ṛṇadāsa -

Adverb -ṛṇadāsam -ṛṇadāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria