Declension table of ṛṇadāna

Deva

NeuterSingularDualPlural
Nominativeṛṇadānam ṛṇadāne ṛṇadānāni
Vocativeṛṇadāna ṛṇadāne ṛṇadānāni
Accusativeṛṇadānam ṛṇadāne ṛṇadānāni
Instrumentalṛṇadānena ṛṇadānābhyām ṛṇadānaiḥ
Dativeṛṇadānāya ṛṇadānābhyām ṛṇadānebhyaḥ
Ablativeṛṇadānāt ṛṇadānābhyām ṛṇadānebhyaḥ
Genitiveṛṇadānasya ṛṇadānayoḥ ṛṇadānānām
Locativeṛṇadāne ṛṇadānayoḥ ṛṇadāneṣu

Compound ṛṇadāna -

Adverb -ṛṇadānam -ṛṇadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria