Declension table of ?ṛṇadā

Deva

FeminineSingularDualPlural
Nominativeṛṇadā ṛṇade ṛṇadāḥ
Vocativeṛṇade ṛṇade ṛṇadāḥ
Accusativeṛṇadām ṛṇade ṛṇadāḥ
Instrumentalṛṇadayā ṛṇadābhyām ṛṇadābhiḥ
Dativeṛṇadāyai ṛṇadābhyām ṛṇadābhyaḥ
Ablativeṛṇadāyāḥ ṛṇadābhyām ṛṇadābhyaḥ
Genitiveṛṇadāyāḥ ṛṇadayoḥ ṛṇadānām
Locativeṛṇadāyām ṛṇadayoḥ ṛṇadāsu

Adverb -ṛṇadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria