Declension table of ?ṛṇada

Deva

NeuterSingularDualPlural
Nominativeṛṇadam ṛṇade ṛṇadāni
Vocativeṛṇada ṛṇade ṛṇadāni
Accusativeṛṇadam ṛṇade ṛṇadāni
Instrumentalṛṇadena ṛṇadābhyām ṛṇadaiḥ
Dativeṛṇadāya ṛṇadābhyām ṛṇadebhyaḥ
Ablativeṛṇadāt ṛṇadābhyām ṛṇadebhyaḥ
Genitiveṛṇadasya ṛṇadayoḥ ṛṇadānām
Locativeṛṇade ṛṇadayoḥ ṛṇadeṣu

Compound ṛṇada -

Adverb -ṛṇadam -ṛṇadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria