Declension table of ?ṛṇada

Deva

MasculineSingularDualPlural
Nominativeṛṇadaḥ ṛṇadau ṛṇadāḥ
Vocativeṛṇada ṛṇadau ṛṇadāḥ
Accusativeṛṇadam ṛṇadau ṛṇadān
Instrumentalṛṇadena ṛṇadābhyām ṛṇadaiḥ ṛṇadebhiḥ
Dativeṛṇadāya ṛṇadābhyām ṛṇadebhyaḥ
Ablativeṛṇadāt ṛṇadābhyām ṛṇadebhyaḥ
Genitiveṛṇadasya ṛṇadayoḥ ṛṇadānām
Locativeṛṇade ṛṇadayoḥ ṛṇadeṣu

Compound ṛṇada -

Adverb -ṛṇadam -ṛṇadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria