Declension table of ?ṛṇāvan

Deva

NeuterSingularDualPlural
Nominativeṛṇāva ṛṇāvnī ṛṇāvanī ṛṇāvāni
Vocativeṛṇāvan ṛṇāva ṛṇāvnī ṛṇāvanī ṛṇāvāni
Accusativeṛṇāva ṛṇāvnī ṛṇāvanī ṛṇāvāni
Instrumentalṛṇāvnā ṛṇāvabhyām ṛṇāvabhiḥ
Dativeṛṇāvne ṛṇāvabhyām ṛṇāvabhyaḥ
Ablativeṛṇāvnaḥ ṛṇāvabhyām ṛṇāvabhyaḥ
Genitiveṛṇāvnaḥ ṛṇāvnoḥ ṛṇāvnām
Locativeṛṇāvni ṛṇāvani ṛṇāvnoḥ ṛṇāvasu

Compound ṛṇāva -

Adverb -ṛṇāva -ṛṇāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria