Declension table of ?ṛṇāvan

Deva

MasculineSingularDualPlural
Nominativeṛṇāvā ṛṇāvānau ṛṇāvānaḥ
Vocativeṛṇāvan ṛṇāvānau ṛṇāvānaḥ
Accusativeṛṇāvānam ṛṇāvānau ṛṇāvnaḥ
Instrumentalṛṇāvnā ṛṇāvabhyām ṛṇāvabhiḥ
Dativeṛṇāvne ṛṇāvabhyām ṛṇāvabhyaḥ
Ablativeṛṇāvnaḥ ṛṇāvabhyām ṛṇāvabhyaḥ
Genitiveṛṇāvnaḥ ṛṇāvnoḥ ṛṇāvnām
Locativeṛṇāvni ṛṇāvani ṛṇāvnoḥ ṛṇāvasu

Compound ṛṇāva -

Adverb -ṛṇāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria