Declension table of ?ṛṇāpanayana

Deva

NeuterSingularDualPlural
Nominativeṛṇāpanayanam ṛṇāpanayane ṛṇāpanayanāni
Vocativeṛṇāpanayana ṛṇāpanayane ṛṇāpanayanāni
Accusativeṛṇāpanayanam ṛṇāpanayane ṛṇāpanayanāni
Instrumentalṛṇāpanayanena ṛṇāpanayanābhyām ṛṇāpanayanaiḥ
Dativeṛṇāpanayanāya ṛṇāpanayanābhyām ṛṇāpanayanebhyaḥ
Ablativeṛṇāpanayanāt ṛṇāpanayanābhyām ṛṇāpanayanebhyaḥ
Genitiveṛṇāpanayanasya ṛṇāpanayanayoḥ ṛṇāpanayanānām
Locativeṛṇāpanayane ṛṇāpanayanayoḥ ṛṇāpanayaneṣu

Compound ṛṇāpanayana -

Adverb -ṛṇāpanayanam -ṛṇāpanayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria