Declension table of ?ṛṇāpakaraṇa

Deva

NeuterSingularDualPlural
Nominativeṛṇāpakaraṇam ṛṇāpakaraṇe ṛṇāpakaraṇāni
Vocativeṛṇāpakaraṇa ṛṇāpakaraṇe ṛṇāpakaraṇāni
Accusativeṛṇāpakaraṇam ṛṇāpakaraṇe ṛṇāpakaraṇāni
Instrumentalṛṇāpakaraṇena ṛṇāpakaraṇābhyām ṛṇāpakaraṇaiḥ
Dativeṛṇāpakaraṇāya ṛṇāpakaraṇābhyām ṛṇāpakaraṇebhyaḥ
Ablativeṛṇāpakaraṇāt ṛṇāpakaraṇābhyām ṛṇāpakaraṇebhyaḥ
Genitiveṛṇāpakaraṇasya ṛṇāpakaraṇayoḥ ṛṇāpakaraṇānām
Locativeṛṇāpakaraṇe ṛṇāpakaraṇayoḥ ṛṇāpakaraṇeṣu

Compound ṛṇāpakaraṇa -

Adverb -ṛṇāpakaraṇam -ṛṇāpakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria