Declension table of ?ṛṇāntaka

Deva

MasculineSingularDualPlural
Nominativeṛṇāntakaḥ ṛṇāntakau ṛṇāntakāḥ
Vocativeṛṇāntaka ṛṇāntakau ṛṇāntakāḥ
Accusativeṛṇāntakam ṛṇāntakau ṛṇāntakān
Instrumentalṛṇāntakena ṛṇāntakābhyām ṛṇāntakaiḥ ṛṇāntakebhiḥ
Dativeṛṇāntakāya ṛṇāntakābhyām ṛṇāntakebhyaḥ
Ablativeṛṇāntakāt ṛṇāntakābhyām ṛṇāntakebhyaḥ
Genitiveṛṇāntakasya ṛṇāntakayoḥ ṛṇāntakānām
Locativeṛṇāntake ṛṇāntakayoḥ ṛṇāntakeṣu

Compound ṛṇāntaka -

Adverb -ṛṇāntakam -ṛṇāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria