Declension table of ?ṛṇādāna

Deva

NeuterSingularDualPlural
Nominativeṛṇādānam ṛṇādāne ṛṇādānāni
Vocativeṛṇādāna ṛṇādāne ṛṇādānāni
Accusativeṛṇādānam ṛṇādāne ṛṇādānāni
Instrumentalṛṇādānena ṛṇādānābhyām ṛṇādānaiḥ
Dativeṛṇādānāya ṛṇādānābhyām ṛṇādānebhyaḥ
Ablativeṛṇādānāt ṛṇādānābhyām ṛṇādānebhyaḥ
Genitiveṛṇādānasya ṛṇādānayoḥ ṛṇādānānām
Locativeṛṇādāne ṛṇādānayoḥ ṛṇādāneṣu

Compound ṛṇādāna -

Adverb -ṛṇādānam -ṛṇādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria