Declension table of ?ṛṇañcaya

Deva

MasculineSingularDualPlural
Nominativeṛṇañcayaḥ ṛṇañcayau ṛṇañcayāḥ
Vocativeṛṇañcaya ṛṇañcayau ṛṇañcayāḥ
Accusativeṛṇañcayam ṛṇañcayau ṛṇañcayān
Instrumentalṛṇañcayena ṛṇañcayābhyām ṛṇañcayaiḥ ṛṇañcayebhiḥ
Dativeṛṇañcayāya ṛṇañcayābhyām ṛṇañcayebhyaḥ
Ablativeṛṇañcayāt ṛṇañcayābhyām ṛṇañcayebhyaḥ
Genitiveṛṇañcayasya ṛṇañcayayoḥ ṛṇañcayānām
Locativeṛṇañcaye ṛṇañcayayoḥ ṛṇañcayeṣu

Compound ṛṇañcaya -

Adverb -ṛṇañcayam -ṛṇañcayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria