Declension table of ?ḷtaka

Deva

MasculineSingularDualPlural
Nominativeḷtakaḥ ḷtakau ḷtakāḥ
Vocativeḷtaka ḷtakau ḷtakāḥ
Accusativeḷtakam ḷtakau ḷtakān
Instrumentalḷtakena ḷtakābhyām ḷtakaiḥ ḷtakebhiḥ
Dativeḷtakāya ḷtakābhyām ḷtakebhyaḥ
Ablativeḷtakāt ḷtakābhyām ḷtakebhyaḥ
Genitiveḷtakasya ḷtakayoḥ ḷtakānām
Locativeḷtake ḷtakayoḥ ḷtakeṣu

Compound ḷtaka -

Adverb -ḷtakam -ḷtakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria