Declension table of ?ḍulikā

Deva

FeminineSingularDualPlural
Nominativeḍulikā ḍulike ḍulikāḥ
Vocativeḍulike ḍulike ḍulikāḥ
Accusativeḍulikām ḍulike ḍulikāḥ
Instrumentalḍulikayā ḍulikābhyām ḍulikābhiḥ
Dativeḍulikāyai ḍulikābhyām ḍulikābhyaḥ
Ablativeḍulikāyāḥ ḍulikābhyām ḍulikābhyaḥ
Genitiveḍulikāyāḥ ḍulikayoḥ ḍulikānām
Locativeḍulikāyām ḍulikayoḥ ḍulikāsu

Adverb -ḍulikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria