Declension table of ?ḍuli

Deva

FeminineSingularDualPlural
Nominativeḍuliḥ ḍulī ḍulayaḥ
Vocativeḍule ḍulī ḍulayaḥ
Accusativeḍulim ḍulī ḍulīḥ
Instrumentalḍulyā ḍulibhyām ḍulibhiḥ
Dativeḍulyai ḍulaye ḍulibhyām ḍulibhyaḥ
Ablativeḍulyāḥ ḍuleḥ ḍulibhyām ḍulibhyaḥ
Genitiveḍulyāḥ ḍuleḥ ḍulyoḥ ḍulīnām
Locativeḍulyām ḍulau ḍulyoḥ ḍuliṣu

Compound ḍuli -

Adverb -ḍuli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria