Declension table of ?ḍuṇḍura

Deva

MasculineSingularDualPlural
Nominativeḍuṇḍuraḥ ḍuṇḍurau ḍuṇḍurāḥ
Vocativeḍuṇḍura ḍuṇḍurau ḍuṇḍurāḥ
Accusativeḍuṇḍuram ḍuṇḍurau ḍuṇḍurān
Instrumentalḍuṇḍureṇa ḍuṇḍurābhyām ḍuṇḍuraiḥ ḍuṇḍurebhiḥ
Dativeḍuṇḍurāya ḍuṇḍurābhyām ḍuṇḍurebhyaḥ
Ablativeḍuṇḍurāt ḍuṇḍurābhyām ḍuṇḍurebhyaḥ
Genitiveḍuṇḍurasya ḍuṇḍurayoḥ ḍuṇḍurāṇām
Locativeḍuṇḍure ḍuṇḍurayoḥ ḍuṇḍureṣu

Compound ḍuṇḍura -

Adverb -ḍuṇḍuram -ḍuṇḍurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria