Declension table of ?ḍombī

Deva

FeminineSingularDualPlural
Nominativeḍombī ḍombyau ḍombyaḥ
Vocativeḍombi ḍombyau ḍombyaḥ
Accusativeḍombīm ḍombyau ḍombīḥ
Instrumentalḍombyā ḍombībhyām ḍombībhiḥ
Dativeḍombyai ḍombībhyām ḍombībhyaḥ
Ablativeḍombyāḥ ḍombībhyām ḍombībhyaḥ
Genitiveḍombyāḥ ḍombyoḥ ḍombīnām
Locativeḍombyām ḍombyoḥ ḍombīṣu

Compound ḍombi - ḍombī -

Adverb -ḍombi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria