Declension table of ?ḍoma

Deva

MasculineSingularDualPlural
Nominativeḍomaḥ ḍomau ḍomāḥ
Vocativeḍoma ḍomau ḍomāḥ
Accusativeḍomam ḍomau ḍomān
Instrumentalḍomena ḍomābhyām ḍomaiḥ ḍomebhiḥ
Dativeḍomāya ḍomābhyām ḍomebhyaḥ
Ablativeḍomāt ḍomābhyām ḍomebhyaḥ
Genitiveḍomasya ḍomayoḥ ḍomānām
Locativeḍome ḍomayoḥ ḍomeṣu

Compound ḍoma -

Adverb -ḍomam -ḍomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria