Declension table of ?ḍolā

Deva

FeminineSingularDualPlural
Nominativeḍolā ḍole ḍolāḥ
Vocativeḍole ḍole ḍolāḥ
Accusativeḍolām ḍole ḍolāḥ
Instrumentalḍolayā ḍolābhyām ḍolābhiḥ
Dativeḍolāyai ḍolābhyām ḍolābhyaḥ
Ablativeḍolāyāḥ ḍolābhyām ḍolābhyaḥ
Genitiveḍolāyāḥ ḍolayoḥ ḍolānām
Locativeḍolāyām ḍolayoḥ ḍolāsu

Adverb -ḍolam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria