Declension table of ?ḍoḍahī

Deva

FeminineSingularDualPlural
Nominativeḍoḍahī ḍoḍahyau ḍoḍahyaḥ
Vocativeḍoḍahi ḍoḍahyau ḍoḍahyaḥ
Accusativeḍoḍahīm ḍoḍahyau ḍoḍahīḥ
Instrumentalḍoḍahyā ḍoḍahībhyām ḍoḍahībhiḥ
Dativeḍoḍahyai ḍoḍahībhyām ḍoḍahībhyaḥ
Ablativeḍoḍahyāḥ ḍoḍahībhyām ḍoḍahībhyaḥ
Genitiveḍoḍahyāḥ ḍoḍahyoḥ ḍoḍahīnām
Locativeḍoḍahyām ḍoḍahyoḥ ḍoḍahīṣu

Compound ḍoḍahi - ḍoḍahī -

Adverb -ḍoḍahi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria