Declension table of ?ḍoḍa

Deva

MasculineSingularDualPlural
Nominativeḍoḍaḥ ḍoḍau ḍoḍāḥ
Vocativeḍoḍa ḍoḍau ḍoḍāḥ
Accusativeḍoḍam ḍoḍau ḍoḍān
Instrumentalḍoḍena ḍoḍābhyām ḍoḍaiḥ ḍoḍebhiḥ
Dativeḍoḍāya ḍoḍābhyām ḍoḍebhyaḥ
Ablativeḍoḍāt ḍoḍābhyām ḍoḍebhyaḥ
Genitiveḍoḍasya ḍoḍayoḥ ḍoḍānām
Locativeḍoḍe ḍoḍayoḥ ḍoḍeṣu

Compound ḍoḍa -

Adverb -ḍoḍam -ḍoḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria